कुन्थ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थ्यः
कुन्थ्यौ
कुन्थ्याः
सम्बोधन
कुन्थ्य
कुन्थ्यौ
कुन्थ्याः
द्वितीया
कुन्थ्यम्
कुन्थ्यौ
कुन्थ्यान्
तृतीया
कुन्थ्येन
कुन्थ्याभ्याम्
कुन्थ्यैः
चतुर्थी
कुन्थ्याय
कुन्थ्याभ्याम्
कुन्थ्येभ्यः
पञ्चमी
कुन्थ्यात् / कुन्थ्याद्
कुन्थ्याभ्याम्
कुन्थ्येभ्यः
षष्ठी
कुन्थ्यस्य
कुन्थ्ययोः
कुन्थ्यानाम्
सप्तमी
कुन्थ्ये
कुन्थ्ययोः
कुन्थ्येषु
 
एक
द्वि
बहु
प्रथमा
कुन्थ्यः
कुन्थ्यौ
कुन्थ्याः
सम्बोधन
कुन्थ्य
कुन्थ्यौ
कुन्थ्याः
द्वितीया
कुन्थ्यम्
कुन्थ्यौ
कुन्थ्यान्
तृतीया
कुन्थ्येन
कुन्थ्याभ्याम्
कुन्थ्यैः
चतुर्थी
कुन्थ्याय
कुन्थ्याभ्याम्
कुन्थ्येभ्यः
पञ्चमी
कुन्थ्यात् / कुन्थ्याद्
कुन्थ्याभ्याम्
कुन्थ्येभ्यः
षष्ठी
कुन्थ्यस्य
कुन्थ्ययोः
कुन्थ्यानाम्
सप्तमी
कुन्थ्ये
कुन्थ्ययोः
कुन्थ्येषु


अन्याः