कुन्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थितः
कुन्थितौ
कुन्थिताः
सम्बोधन
कुन्थित
कुन्थितौ
कुन्थिताः
द्वितीया
कुन्थितम्
कुन्थितौ
कुन्थितान्
तृतीया
कुन्थितेन
कुन्थिताभ्याम्
कुन्थितैः
चतुर्थी
कुन्थिताय
कुन्थिताभ्याम्
कुन्थितेभ्यः
पञ्चमी
कुन्थितात् / कुन्थिताद्
कुन्थिताभ्याम्
कुन्थितेभ्यः
षष्ठी
कुन्थितस्य
कुन्थितयोः
कुन्थितानाम्
सप्तमी
कुन्थिते
कुन्थितयोः
कुन्थितेषु
 
एक
द्वि
बहु
प्रथमा
कुन्थितः
कुन्थितौ
कुन्थिताः
सम्बोधन
कुन्थित
कुन्थितौ
कुन्थिताः
द्वितीया
कुन्थितम्
कुन्थितौ
कुन्थितान्
तृतीया
कुन्थितेन
कुन्थिताभ्याम्
कुन्थितैः
चतुर्थी
कुन्थिताय
कुन्थिताभ्याम्
कुन्थितेभ्यः
पञ्चमी
कुन्थितात् / कुन्थिताद्
कुन्थिताभ्याम्
कुन्थितेभ्यः
षष्ठी
कुन्थितस्य
कुन्थितयोः
कुन्थितानाम्
सप्तमी
कुन्थिते
कुन्थितयोः
कुन्थितेषु


अन्याः