कुन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थनीयः
कुन्थनीयौ
कुन्थनीयाः
सम्बोधन
कुन्थनीय
कुन्थनीयौ
कुन्थनीयाः
द्वितीया
कुन्थनीयम्
कुन्थनीयौ
कुन्थनीयान्
तृतीया
कुन्थनीयेन
कुन्थनीयाभ्याम्
कुन्थनीयैः
चतुर्थी
कुन्थनीयाय
कुन्थनीयाभ्याम्
कुन्थनीयेभ्यः
पञ्चमी
कुन्थनीयात् / कुन्थनीयाद्
कुन्थनीयाभ्याम्
कुन्थनीयेभ्यः
षष्ठी
कुन्थनीयस्य
कुन्थनीययोः
कुन्थनीयानाम्
सप्तमी
कुन्थनीये
कुन्थनीययोः
कुन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुन्थनीयः
कुन्थनीयौ
कुन्थनीयाः
सम्बोधन
कुन्थनीय
कुन्थनीयौ
कुन्थनीयाः
द्वितीया
कुन्थनीयम्
कुन्थनीयौ
कुन्थनीयान्
तृतीया
कुन्थनीयेन
कुन्थनीयाभ्याम्
कुन्थनीयैः
चतुर्थी
कुन्थनीयाय
कुन्थनीयाभ्याम्
कुन्थनीयेभ्यः
पञ्चमी
कुन्थनीयात् / कुन्थनीयाद्
कुन्थनीयाभ्याम्
कुन्थनीयेभ्यः
षष्ठी
कुन्थनीयस्य
कुन्थनीययोः
कुन्थनीयानाम्
सप्तमी
कुन्थनीये
कुन्थनीययोः
कुन्थनीयेषु


अन्याः