कुथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुथः
कुथौ
कुथाः
सम्बोधन
कुथ
कुथौ
कुथाः
द्वितीया
कुथम्
कुथौ
कुथान्
तृतीया
कुथेन
कुथाभ्याम्
कुथैः
चतुर्थी
कुथाय
कुथाभ्याम्
कुथेभ्यः
पञ्चमी
कुथात् / कुथाद्
कुथाभ्याम्
कुथेभ्यः
षष्ठी
कुथस्य
कुथयोः
कुथानाम्
सप्तमी
कुथे
कुथयोः
कुथेषु
 
एक
द्वि
बहु
प्रथमा
कुथः
कुथौ
कुथाः
सम्बोधन
कुथ
कुथौ
कुथाः
द्वितीया
कुथम्
कुथौ
कुथान्
तृतीया
कुथेन
कुथाभ्याम्
कुथैः
चतुर्थी
कुथाय
कुथाभ्याम्
कुथेभ्यः
पञ्चमी
कुथात् / कुथाद्
कुथाभ्याम्
कुथेभ्यः
षष्ठी
कुथस्य
कुथयोः
कुथानाम्
सप्तमी
कुथे
कुथयोः
कुथेषु


अन्याः