कुथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुथितः
कुथितौ
कुथिताः
सम्बोधन
कुथित
कुथितौ
कुथिताः
द्वितीया
कुथितम्
कुथितौ
कुथितान्
तृतीया
कुथितेन
कुथिताभ्याम्
कुथितैः
चतुर्थी
कुथिताय
कुथिताभ्याम्
कुथितेभ्यः
पञ्चमी
कुथितात् / कुथिताद्
कुथिताभ्याम्
कुथितेभ्यः
षष्ठी
कुथितस्य
कुथितयोः
कुथितानाम्
सप्तमी
कुथिते
कुथितयोः
कुथितेषु
 
एक
द्वि
बहु
प्रथमा
कुथितः
कुथितौ
कुथिताः
सम्बोधन
कुथित
कुथितौ
कुथिताः
द्वितीया
कुथितम्
कुथितौ
कुथितान्
तृतीया
कुथितेन
कुथिताभ्याम्
कुथितैः
चतुर्थी
कुथिताय
कुथिताभ्याम्
कुथितेभ्यः
पञ्चमी
कुथितात् / कुथिताद्
कुथिताभ्याम्
कुथितेभ्यः
षष्ठी
कुथितस्य
कुथितयोः
कुथितानाम्
सप्तमी
कुथिते
कुथितयोः
कुथितेषु


अन्याः