कुत्स शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुत्सः
कुत्सौ
कुत्साः
सम्बोधन
कुत्स
कुत्सौ
कुत्साः
द्वितीया
कुत्सम्
कुत्सौ
कुत्सान्
तृतीया
कुत्सेन
कुत्साभ्याम्
कुत्सैः
चतुर्थी
कुत्साय
कुत्साभ्याम्
कुत्सेभ्यः
पञ्चमी
कुत्सात् / कुत्साद्
कुत्साभ्याम्
कुत्सेभ्यः
षष्ठी
कुत्सस्य
कुत्सयोः
कुत्सानाम्
सप्तमी
कुत्से
कुत्सयोः
कुत्सेषु
 
एक
द्वि
बहु
प्रथमा
कुत्सः
कुत्सौ
कुत्साः
सम्बोधन
कुत्स
कुत्सौ
कुत्साः
द्वितीया
कुत्सम्
कुत्सौ
कुत्सान्
तृतीया
कुत्सेन
कुत्साभ्याम्
कुत्सैः
चतुर्थी
कुत्साय
कुत्साभ्याम्
कुत्सेभ्यः
पञ्चमी
कुत्सात् / कुत्साद्
कुत्साभ्याम्
कुत्सेभ्यः
षष्ठी
कुत्सस्य
कुत्सयोः
कुत्सानाम्
सप्तमी
कुत्से
कुत्सयोः
कुत्सेषु


अन्याः