कुत्स्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुत्स्यः
कुत्स्यौ
कुत्स्याः
सम्बोधन
कुत्स्य
कुत्स्यौ
कुत्स्याः
द्वितीया
कुत्स्यम्
कुत्स्यौ
कुत्स्यान्
तृतीया
कुत्स्येन
कुत्स्याभ्याम्
कुत्स्यैः
चतुर्थी
कुत्स्याय
कुत्स्याभ्याम्
कुत्स्येभ्यः
पञ्चमी
कुत्स्यात् / कुत्स्याद्
कुत्स्याभ्याम्
कुत्स्येभ्यः
षष्ठी
कुत्स्यस्य
कुत्स्ययोः
कुत्स्यानाम्
सप्तमी
कुत्स्ये
कुत्स्ययोः
कुत्स्येषु
 
एक
द्वि
बहु
प्रथमा
कुत्स्यः
कुत्स्यौ
कुत्स्याः
सम्बोधन
कुत्स्य
कुत्स्यौ
कुत्स्याः
द्वितीया
कुत्स्यम्
कुत्स्यौ
कुत्स्यान्
तृतीया
कुत्स्येन
कुत्स्याभ्याम्
कुत्स्यैः
चतुर्थी
कुत्स्याय
कुत्स्याभ्याम्
कुत्स्येभ्यः
पञ्चमी
कुत्स्यात् / कुत्स्याद्
कुत्स्याभ्याम्
कुत्स्येभ्यः
षष्ठी
कुत्स्यस्य
कुत्स्ययोः
कुत्स्यानाम्
सप्तमी
कुत्स्ये
कुत्स्ययोः
कुत्स्येषु


अन्याः