कुतूहल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतूहलः
कुतूहलौ
कुतूहलाः
सम्बोधन
कुतूहल
कुतूहलौ
कुतूहलाः
द्वितीया
कुतूहलम्
कुतूहलौ
कुतूहलान्
तृतीया
कुतूहलेन
कुतूहलाभ्याम्
कुतूहलैः
चतुर्थी
कुतूहलाय
कुतूहलाभ्याम्
कुतूहलेभ्यः
पञ्चमी
कुतूहलात् / कुतूहलाद्
कुतूहलाभ्याम्
कुतूहलेभ्यः
षष्ठी
कुतूहलस्य
कुतूहलयोः
कुतूहलानाम्
सप्तमी
कुतूहले
कुतूहलयोः
कुतूहलेषु
 
एक
द्वि
बहु
प्रथमा
कुतूहलः
कुतूहलौ
कुतूहलाः
सम्बोधन
कुतूहल
कुतूहलौ
कुतूहलाः
द्वितीया
कुतूहलम्
कुतूहलौ
कुतूहलान्
तृतीया
कुतूहलेन
कुतूहलाभ्याम्
कुतूहलैः
चतुर्थी
कुतूहलाय
कुतूहलाभ्याम्
कुतूहलेभ्यः
पञ्चमी
कुतूहलात् / कुतूहलाद्
कुतूहलाभ्याम्
कुतूहलेभ्यः
षष्ठी
कुतूहलस्य
कुतूहलयोः
कुतूहलानाम्
सप्तमी
कुतूहले
कुतूहलयोः
कुतूहलेषु


अन्याः