कुतूहलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतूहलितः
कुतूहलितौ
कुतूहलिताः
सम्बोधन
कुतूहलित
कुतूहलितौ
कुतूहलिताः
द्वितीया
कुतूहलितम्
कुतूहलितौ
कुतूहलितान्
तृतीया
कुतूहलितेन
कुतूहलिताभ्याम्
कुतूहलितैः
चतुर्थी
कुतूहलिताय
कुतूहलिताभ्याम्
कुतूहलितेभ्यः
पञ्चमी
कुतूहलितात् / कुतूहलिताद्
कुतूहलिताभ्याम्
कुतूहलितेभ्यः
षष्ठी
कुतूहलितस्य
कुतूहलितयोः
कुतूहलितानाम्
सप्तमी
कुतूहलिते
कुतूहलितयोः
कुतूहलितेषु
 
एक
द्वि
बहु
प्रथमा
कुतूहलितः
कुतूहलितौ
कुतूहलिताः
सम्बोधन
कुतूहलित
कुतूहलितौ
कुतूहलिताः
द्वितीया
कुतूहलितम्
कुतूहलितौ
कुतूहलितान्
तृतीया
कुतूहलितेन
कुतूहलिताभ्याम्
कुतूहलितैः
चतुर्थी
कुतूहलिताय
कुतूहलिताभ्याम्
कुतूहलितेभ्यः
पञ्चमी
कुतूहलितात् / कुतूहलिताद्
कुतूहलिताभ्याम्
कुतूहलितेभ्यः
षष्ठी
कुतूहलितस्य
कुतूहलितयोः
कुतूहलितानाम्
सप्तमी
कुतूहलिते
कुतूहलितयोः
कुतूहलितेषु


अन्याः