कुतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतव्यः
कुतव्यौ
कुतव्याः
द्वितीया
कुतव्यम्
कुतव्यौ
कुतव्यान्
तृतीया
कुतव्येन
कुतव्याभ्याम्
कुतव्यैः
चतुर्थी
कुतव्याय
कुतव्याभ्याम्
कुतव्येभ्यः
पञ्चमी
कुतव्यात् / कुतव्याद्
कुतव्याभ्याम्
कुतव्येभ्यः
षष्ठी
कुतव्यस्य
कुतव्ययोः
कुतव्यानाम्
सप्तमी
कुतव्ये
कुतव्ययोः
कुतव्येषु
 
एक
द्वि
बहु
प्रथमा
कुतव्यः
कुतव्यौ
कुतव्याः
द्वितीया
कुतव्यम्
कुतव्यौ
कुतव्यान्
तृतीया
कुतव्येन
कुतव्याभ्याम्
कुतव्यैः
चतुर्थी
कुतव्याय
कुतव्याभ्याम्
कुतव्येभ्यः
पञ्चमी
कुतव्यात् / कुतव्याद्
कुतव्याभ्याम्
कुतव्येभ्यः
षष्ठी
कुतव्यस्य
कुतव्ययोः
कुतव्यानाम्
सप्तमी
कुतव्ये
कुतव्ययोः
कुतव्येषु


अन्याः