कुतप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतपः
कुतपौ
कुतपाः
सम्बोधन
कुतप
कुतपौ
कुतपाः
द्वितीया
कुतपम्
कुतपौ
कुतपान्
तृतीया
कुतपेन
कुतपाभ्याम्
कुतपैः
चतुर्थी
कुतपाय
कुतपाभ्याम्
कुतपेभ्यः
पञ्चमी
कुतपात् / कुतपाद्
कुतपाभ्याम्
कुतपेभ्यः
षष्ठी
कुतपस्य
कुतपयोः
कुतपानाम्
सप्तमी
कुतपे
कुतपयोः
कुतपेषु
 
एक
द्वि
बहु
प्रथमा
कुतपः
कुतपौ
कुतपाः
सम्बोधन
कुतप
कुतपौ
कुतपाः
द्वितीया
कुतपम्
कुतपौ
कुतपान्
तृतीया
कुतपेन
कुतपाभ्याम्
कुतपैः
चतुर्थी
कुतपाय
कुतपाभ्याम्
कुतपेभ्यः
पञ्चमी
कुतपात् / कुतपाद्
कुतपाभ्याम्
कुतपेभ्यः
षष्ठी
कुतपस्य
कुतपयोः
कुतपानाम्
सप्तमी
कुतपे
कुतपयोः
कुतपेषु


अन्याः