कुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुणः
कुणौ
कुणाः
सम्बोधन
कुण
कुणौ
कुणाः
द्वितीया
कुणम्
कुणौ
कुणान्
तृतीया
कुणेन
कुणाभ्याम्
कुणैः
चतुर्थी
कुणाय
कुणाभ्याम्
कुणेभ्यः
पञ्चमी
कुणात् / कुणाद्
कुणाभ्याम्
कुणेभ्यः
षष्ठी
कुणस्य
कुणयोः
कुणानाम्
सप्तमी
कुणे
कुणयोः
कुणेषु
 
एक
द्वि
बहु
प्रथमा
कुणः
कुणौ
कुणाः
सम्बोधन
कुण
कुणौ
कुणाः
द्वितीया
कुणम्
कुणौ
कुणान्
तृतीया
कुणेन
कुणाभ्याम्
कुणैः
चतुर्थी
कुणाय
कुणाभ्याम्
कुणेभ्यः
पञ्चमी
कुणात् / कुणाद्
कुणाभ्याम्
कुणेभ्यः
षष्ठी
कुणस्य
कुणयोः
कुणानाम्
सप्तमी
कुणे
कुणयोः
कुणेषु


अन्याः