कुण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्यः
कुण्यौ
कुण्याः
सम्बोधन
कुण्य
कुण्यौ
कुण्याः
द्वितीया
कुण्यम्
कुण्यौ
कुण्यान्
तृतीया
कुण्येन
कुण्याभ्याम्
कुण्यैः
चतुर्थी
कुण्याय
कुण्याभ्याम्
कुण्येभ्यः
पञ्चमी
कुण्यात् / कुण्याद्
कुण्याभ्याम्
कुण्येभ्यः
षष्ठी
कुण्यस्य
कुण्ययोः
कुण्यानाम्
सप्तमी
कुण्ये
कुण्ययोः
कुण्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्यः
कुण्यौ
कुण्याः
सम्बोधन
कुण्य
कुण्यौ
कुण्याः
द्वितीया
कुण्यम्
कुण्यौ
कुण्यान्
तृतीया
कुण्येन
कुण्याभ्याम्
कुण्यैः
चतुर्थी
कुण्याय
कुण्याभ्याम्
कुण्येभ्यः
पञ्चमी
कुण्यात् / कुण्याद्
कुण्याभ्याम्
कुण्येभ्यः
षष्ठी
कुण्यस्य
कुण्ययोः
कुण्यानाम्
सप्तमी
कुण्ये
कुण्ययोः
कुण्येषु


अन्याः