कुण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ड्यः
कुण्ड्यौ
कुण्ड्याः
सम्बोधन
कुण्ड्य
कुण्ड्यौ
कुण्ड्याः
द्वितीया
कुण्ड्यम्
कुण्ड्यौ
कुण्ड्यान्
तृतीया
कुण्ड्येन
कुण्ड्याभ्याम्
कुण्ड्यैः
चतुर्थी
कुण्ड्याय
कुण्ड्याभ्याम्
कुण्ड्येभ्यः
पञ्चमी
कुण्ड्यात् / कुण्ड्याद्
कुण्ड्याभ्याम्
कुण्ड्येभ्यः
षष्ठी
कुण्ड्यस्य
कुण्ड्ययोः
कुण्ड्यानाम्
सप्तमी
कुण्ड्ये
कुण्ड्ययोः
कुण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्ड्यः
कुण्ड्यौ
कुण्ड्याः
सम्बोधन
कुण्ड्य
कुण्ड्यौ
कुण्ड्याः
द्वितीया
कुण्ड्यम्
कुण्ड्यौ
कुण्ड्यान्
तृतीया
कुण्ड्येन
कुण्ड्याभ्याम्
कुण्ड्यैः
चतुर्थी
कुण्ड्याय
कुण्ड्याभ्याम्
कुण्ड्येभ्यः
पञ्चमी
कुण्ड्यात् / कुण्ड्याद्
कुण्ड्याभ्याम्
कुण्ड्येभ्यः
षष्ठी
कुण्ड्यस्य
कुण्ड्ययोः
कुण्ड्यानाम्
सप्तमी
कुण्ड्ये
कुण्ड्ययोः
कुण्ड्येषु


अन्याः