कुण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
सम्बोधन
कुण्डमान
कुण्डमानौ
कुण्डमानाः
द्वितीया
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
तृतीया
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
चतुर्थी
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
पञ्चमी
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
षष्ठी
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
सप्तमी
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
सम्बोधन
कुण्डमान
कुण्डमानौ
कुण्डमानाः
द्वितीया
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
तृतीया
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
चतुर्थी
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
पञ्चमी
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
षष्ठी
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
सप्तमी
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


अन्याः