कुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डकः
कुण्डकौ
कुण्डकाः
सम्बोधन
कुण्डक
कुण्डकौ
कुण्डकाः
द्वितीया
कुण्डकम्
कुण्डकौ
कुण्डकान्
तृतीया
कुण्डकेन
कुण्डकाभ्याम्
कुण्डकैः
चतुर्थी
कुण्डकाय
कुण्डकाभ्याम्
कुण्डकेभ्यः
पञ्चमी
कुण्डकात् / कुण्डकाद्
कुण्डकाभ्याम्
कुण्डकेभ्यः
षष्ठी
कुण्डकस्य
कुण्डकयोः
कुण्डकानाम्
सप्तमी
कुण्डके
कुण्डकयोः
कुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डकः
कुण्डकौ
कुण्डकाः
सम्बोधन
कुण्डक
कुण्डकौ
कुण्डकाः
द्वितीया
कुण्डकम्
कुण्डकौ
कुण्डकान्
तृतीया
कुण्डकेन
कुण्डकाभ्याम्
कुण्डकैः
चतुर्थी
कुण्डकाय
कुण्डकाभ्याम्
कुण्डकेभ्यः
पञ्चमी
कुण्डकात् / कुण्डकाद्
कुण्डकाभ्याम्
कुण्डकेभ्यः
षष्ठी
कुण्डकस्य
कुण्डकयोः
कुण्डकानाम्
सप्तमी
कुण्डके
कुण्डकयोः
कुण्डकेषु


अन्याः