कुण्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठः
कुण्ठौ
कुण्ठाः
सम्बोधन
कुण्ठ
कुण्ठौ
कुण्ठाः
द्वितीया
कुण्ठम्
कुण्ठौ
कुण्ठान्
तृतीया
कुण्ठेन
कुण्ठाभ्याम्
कुण्ठैः
चतुर्थी
कुण्ठाय
कुण्ठाभ्याम्
कुण्ठेभ्यः
पञ्चमी
कुण्ठात् / कुण्ठाद्
कुण्ठाभ्याम्
कुण्ठेभ्यः
षष्ठी
कुण्ठस्य
कुण्ठयोः
कुण्ठानाम्
सप्तमी
कुण्ठे
कुण्ठयोः
कुण्ठेषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठः
कुण्ठौ
कुण्ठाः
सम्बोधन
कुण्ठ
कुण्ठौ
कुण्ठाः
द्वितीया
कुण्ठम्
कुण्ठौ
कुण्ठान्
तृतीया
कुण्ठेन
कुण्ठाभ्याम्
कुण्ठैः
चतुर्थी
कुण्ठाय
कुण्ठाभ्याम्
कुण्ठेभ्यः
पञ्चमी
कुण्ठात् / कुण्ठाद्
कुण्ठाभ्याम्
कुण्ठेभ्यः
षष्ठी
कुण्ठस्य
कुण्ठयोः
कुण्ठानाम्
सप्तमी
कुण्ठे
कुण्ठयोः
कुण्ठेषु


अन्याः