कुण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठितव्यः
कुण्ठितव्यौ
कुण्ठितव्याः
सम्बोधन
कुण्ठितव्य
कुण्ठितव्यौ
कुण्ठितव्याः
द्वितीया
कुण्ठितव्यम्
कुण्ठितव्यौ
कुण्ठितव्यान्
तृतीया
कुण्ठितव्येन
कुण्ठितव्याभ्याम्
कुण्ठितव्यैः
चतुर्थी
कुण्ठितव्याय
कुण्ठितव्याभ्याम्
कुण्ठितव्येभ्यः
पञ्चमी
कुण्ठितव्यात् / कुण्ठितव्याद्
कुण्ठितव्याभ्याम्
कुण्ठितव्येभ्यः
षष्ठी
कुण्ठितव्यस्य
कुण्ठितव्ययोः
कुण्ठितव्यानाम्
सप्तमी
कुण्ठितव्ये
कुण्ठितव्ययोः
कुण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठितव्यः
कुण्ठितव्यौ
कुण्ठितव्याः
सम्बोधन
कुण्ठितव्य
कुण्ठितव्यौ
कुण्ठितव्याः
द्वितीया
कुण्ठितव्यम्
कुण्ठितव्यौ
कुण्ठितव्यान्
तृतीया
कुण्ठितव्येन
कुण्ठितव्याभ्याम्
कुण्ठितव्यैः
चतुर्थी
कुण्ठितव्याय
कुण्ठितव्याभ्याम्
कुण्ठितव्येभ्यः
पञ्चमी
कुण्ठितव्यात् / कुण्ठितव्याद्
कुण्ठितव्याभ्याम्
कुण्ठितव्येभ्यः
षष्ठी
कुण्ठितव्यस्य
कुण्ठितव्ययोः
कुण्ठितव्यानाम्
सप्तमी
कुण्ठितव्ये
कुण्ठितव्ययोः
कुण्ठितव्येषु


अन्याः