कुण्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्टः
कुण्टौ
कुण्टाः
सम्बोधन
कुण्ट
कुण्टौ
कुण्टाः
द्वितीया
कुण्टम्
कुण्टौ
कुण्टान्
तृतीया
कुण्टेन
कुण्टाभ्याम्
कुण्टैः
चतुर्थी
कुण्टाय
कुण्टाभ्याम्
कुण्टेभ्यः
पञ्चमी
कुण्टात् / कुण्टाद्
कुण्टाभ्याम्
कुण्टेभ्यः
षष्ठी
कुण्टस्य
कुण्टयोः
कुण्टानाम्
सप्तमी
कुण्टे
कुण्टयोः
कुण्टेषु
 
एक
द्वि
बहु
प्रथमा
कुण्टः
कुण्टौ
कुण्टाः
सम्बोधन
कुण्ट
कुण्टौ
कुण्टाः
द्वितीया
कुण्टम्
कुण्टौ
कुण्टान्
तृतीया
कुण्टेन
कुण्टाभ्याम्
कुण्टैः
चतुर्थी
कुण्टाय
कुण्टाभ्याम्
कुण्टेभ्यः
पञ्चमी
कुण्टात् / कुण्टाद्
कुण्टाभ्याम्
कुण्टेभ्यः
षष्ठी
कुण्टस्य
कुण्टयोः
कुण्टानाम्
सप्तमी
कुण्टे
कुण्टयोः
कुण्टेषु


अन्याः