कुण्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्टनीयः
कुण्टनीयौ
कुण्टनीयाः
सम्बोधन
कुण्टनीय
कुण्टनीयौ
कुण्टनीयाः
द्वितीया
कुण्टनीयम्
कुण्टनीयौ
कुण्टनीयान्
तृतीया
कुण्टनीयेन
कुण्टनीयाभ्याम्
कुण्टनीयैः
चतुर्थी
कुण्टनीयाय
कुण्टनीयाभ्याम्
कुण्टनीयेभ्यः
पञ्चमी
कुण्टनीयात् / कुण्टनीयाद्
कुण्टनीयाभ्याम्
कुण्टनीयेभ्यः
षष्ठी
कुण्टनीयस्य
कुण्टनीययोः
कुण्टनीयानाम्
सप्तमी
कुण्टनीये
कुण्टनीययोः
कुण्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुण्टनीयः
कुण्टनीयौ
कुण्टनीयाः
सम्बोधन
कुण्टनीय
कुण्टनीयौ
कुण्टनीयाः
द्वितीया
कुण्टनीयम्
कुण्टनीयौ
कुण्टनीयान्
तृतीया
कुण्टनीयेन
कुण्टनीयाभ्याम्
कुण्टनीयैः
चतुर्थी
कुण्टनीयाय
कुण्टनीयाभ्याम्
कुण्टनीयेभ्यः
पञ्चमी
कुण्टनीयात् / कुण्टनीयाद्
कुण्टनीयाभ्याम्
कुण्टनीयेभ्यः
षष्ठी
कुण्टनीयस्य
कुण्टनीययोः
कुण्टनीयानाम्
सप्तमी
कुण्टनीये
कुण्टनीययोः
कुण्टनीयेषु


अन्याः