कुण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्टकः
कुण्टकौ
कुण्टकाः
सम्बोधन
कुण्टक
कुण्टकौ
कुण्टकाः
द्वितीया
कुण्टकम्
कुण्टकौ
कुण्टकान्
तृतीया
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
चतुर्थी
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
पञ्चमी
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
षष्ठी
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
सप्तमी
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
एक
द्वि
बहु
प्रथमा
कुण्टकः
कुण्टकौ
कुण्टकाः
सम्बोधन
कुण्टक
कुण्टकौ
कुण्टकाः
द्वितीया
कुण्टकम्
कुण्टकौ
कुण्टकान्
तृतीया
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
चतुर्थी
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
पञ्चमी
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
षष्ठी
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
सप्तमी
कुण्टके
कुण्टकयोः
कुण्टकेषु


अन्याः