कुड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुडः
कुडौ
कुडाः
सम्बोधन
कुड
कुडौ
कुडाः
द्वितीया
कुडम्
कुडौ
कुडान्
तृतीया
कुडेन
कुडाभ्याम्
कुडैः
चतुर्थी
कुडाय
कुडाभ्याम्
कुडेभ्यः
पञ्चमी
कुडात् / कुडाद्
कुडाभ्याम्
कुडेभ्यः
षष्ठी
कुडस्य
कुडयोः
कुडानाम्
सप्तमी
कुडे
कुडयोः
कुडेषु
 
एक
द्वि
बहु
प्रथमा
कुडः
कुडौ
कुडाः
सम्बोधन
कुड
कुडौ
कुडाः
द्वितीया
कुडम्
कुडौ
कुडान्
तृतीया
कुडेन
कुडाभ्याम्
कुडैः
चतुर्थी
कुडाय
कुडाभ्याम्
कुडेभ्यः
पञ्चमी
कुडात् / कुडाद्
कुडाभ्याम्
कुडेभ्यः
षष्ठी
कुडस्य
कुडयोः
कुडानाम्
सप्तमी
कुडे
कुडयोः
कुडेषु


अन्याः