कुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुडितः
कुडितौ
कुडिताः
सम्बोधन
कुडित
कुडितौ
कुडिताः
द्वितीया
कुडितम्
कुडितौ
कुडितान्
तृतीया
कुडितेन
कुडिताभ्याम्
कुडितैः
चतुर्थी
कुडिताय
कुडिताभ्याम्
कुडितेभ्यः
पञ्चमी
कुडितात् / कुडिताद्
कुडिताभ्याम्
कुडितेभ्यः
षष्ठी
कुडितस्य
कुडितयोः
कुडितानाम्
सप्तमी
कुडिते
कुडितयोः
कुडितेषु
 
एक
द्वि
बहु
प्रथमा
कुडितः
कुडितौ
कुडिताः
सम्बोधन
कुडित
कुडितौ
कुडिताः
द्वितीया
कुडितम्
कुडितौ
कुडितान्
तृतीया
कुडितेन
कुडिताभ्याम्
कुडितैः
चतुर्थी
कुडिताय
कुडिताभ्याम्
कुडितेभ्यः
पञ्चमी
कुडितात् / कुडिताद्
कुडिताभ्याम्
कुडितेभ्यः
षष्ठी
कुडितस्य
कुडितयोः
कुडितानाम्
सप्तमी
कुडिते
कुडितयोः
कुडितेषु


अन्याः