कुट्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्टः
कुट्टौ
कुट्टाः
सम्बोधन
कुट्ट
कुट्टौ
कुट्टाः
द्वितीया
कुट्टम्
कुट्टौ
कुट्टान्
तृतीया
कुट्टेन
कुट्टाभ्याम्
कुट्टैः
चतुर्थी
कुट्टाय
कुट्टाभ्याम्
कुट्टेभ्यः
पञ्चमी
कुट्टात् / कुट्टाद्
कुट्टाभ्याम्
कुट्टेभ्यः
षष्ठी
कुट्टस्य
कुट्टयोः
कुट्टानाम्
सप्तमी
कुट्टे
कुट्टयोः
कुट्टेषु
 
एक
द्वि
बहु
प्रथमा
कुट्टः
कुट्टौ
कुट्टाः
सम्बोधन
कुट्ट
कुट्टौ
कुट्टाः
द्वितीया
कुट्टम्
कुट्टौ
कुट्टान्
तृतीया
कुट्टेन
कुट्टाभ्याम्
कुट्टैः
चतुर्थी
कुट्टाय
कुट्टाभ्याम्
कुट्टेभ्यः
पञ्चमी
कुट्टात् / कुट्टाद्
कुट्टाभ्याम्
कुट्टेभ्यः
षष्ठी
कुट्टस्य
कुट्टयोः
कुट्टानाम्
सप्तमी
कुट्टे
कुट्टयोः
कुट्टेषु


अन्याः