कुट्ट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्ट्यः
कुट्ट्यौ
कुट्ट्याः
सम्बोधन
कुट्ट्य
कुट्ट्यौ
कुट्ट्याः
द्वितीया
कुट्ट्यम्
कुट्ट्यौ
कुट्ट्यान्
तृतीया
कुट्ट्येन
कुट्ट्याभ्याम्
कुट्ट्यैः
चतुर्थी
कुट्ट्याय
कुट्ट्याभ्याम्
कुट्ट्येभ्यः
पञ्चमी
कुट्ट्यात् / कुट्ट्याद्
कुट्ट्याभ्याम्
कुट्ट्येभ्यः
षष्ठी
कुट्ट्यस्य
कुट्ट्ययोः
कुट्ट्यानाम्
सप्तमी
कुट्ट्ये
कुट्ट्ययोः
कुट्ट्येषु
 
एक
द्वि
बहु
प्रथमा
कुट्ट्यः
कुट्ट्यौ
कुट्ट्याः
सम्बोधन
कुट्ट्य
कुट्ट्यौ
कुट्ट्याः
द्वितीया
कुट्ट्यम्
कुट्ट्यौ
कुट्ट्यान्
तृतीया
कुट्ट्येन
कुट्ट्याभ्याम्
कुट्ट्यैः
चतुर्थी
कुट्ट्याय
कुट्ट्याभ्याम्
कुट्ट्येभ्यः
पञ्चमी
कुट्ट्यात् / कुट्ट्याद्
कुट्ट्याभ्याम्
कुट्ट्येभ्यः
षष्ठी
कुट्ट्यस्य
कुट्ट्ययोः
कुट्ट्यानाम्
सप्तमी
कुट्ट्ये
कुट्ट्ययोः
कुट्ट्येषु


अन्याः