कुटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटितः
कुटितौ
कुटिताः
सम्बोधन
कुटित
कुटितौ
कुटिताः
द्वितीया
कुटितम्
कुटितौ
कुटितान्
तृतीया
कुटितेन
कुटिताभ्याम्
कुटितैः
चतुर्थी
कुटिताय
कुटिताभ्याम्
कुटितेभ्यः
पञ्चमी
कुटितात् / कुटिताद्
कुटिताभ्याम्
कुटितेभ्यः
षष्ठी
कुटितस्य
कुटितयोः
कुटितानाम्
सप्तमी
कुटिते
कुटितयोः
कुटितेषु
 
एक
द्वि
बहु
प्रथमा
कुटितः
कुटितौ
कुटिताः
सम्बोधन
कुटित
कुटितौ
कुटिताः
द्वितीया
कुटितम्
कुटितौ
कुटितान्
तृतीया
कुटितेन
कुटिताभ्याम्
कुटितैः
चतुर्थी
कुटिताय
कुटिताभ्याम्
कुटितेभ्यः
पञ्चमी
कुटितात् / कुटिताद्
कुटिताभ्याम्
कुटितेभ्यः
षष्ठी
कुटितस्य
कुटितयोः
कुटितानाम्
सप्तमी
कुटिते
कुटितयोः
कुटितेषु


अन्याः