कुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटितव्यः
कुटितव्यौ
कुटितव्याः
सम्बोधन
कुटितव्य
कुटितव्यौ
कुटितव्याः
द्वितीया
कुटितव्यम्
कुटितव्यौ
कुटितव्यान्
तृतीया
कुटितव्येन
कुटितव्याभ्याम्
कुटितव्यैः
चतुर्थी
कुटितव्याय
कुटितव्याभ्याम्
कुटितव्येभ्यः
पञ्चमी
कुटितव्यात् / कुटितव्याद्
कुटितव्याभ्याम्
कुटितव्येभ्यः
षष्ठी
कुटितव्यस्य
कुटितव्ययोः
कुटितव्यानाम्
सप्तमी
कुटितव्ये
कुटितव्ययोः
कुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुटितव्यः
कुटितव्यौ
कुटितव्याः
सम्बोधन
कुटितव्य
कुटितव्यौ
कुटितव्याः
द्वितीया
कुटितव्यम्
कुटितव्यौ
कुटितव्यान्
तृतीया
कुटितव्येन
कुटितव्याभ्याम्
कुटितव्यैः
चतुर्थी
कुटितव्याय
कुटितव्याभ्याम्
कुटितव्येभ्यः
पञ्चमी
कुटितव्यात् / कुटितव्याद्
कुटितव्याभ्याम्
कुटितव्येभ्यः
षष्ठी
कुटितव्यस्य
कुटितव्ययोः
कुटितव्यानाम्
सप्तमी
कुटितव्ये
कुटितव्ययोः
कुटितव्येषु


अन्याः