कुञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्ज्यः
कुञ्ज्यौ
कुञ्ज्याः
सम्बोधन
कुञ्ज्य
कुञ्ज्यौ
कुञ्ज्याः
द्वितीया
कुञ्ज्यम्
कुञ्ज्यौ
कुञ्ज्यान्
तृतीया
कुञ्ज्येन
कुञ्ज्याभ्याम्
कुञ्ज्यैः
चतुर्थी
कुञ्ज्याय
कुञ्ज्याभ्याम्
कुञ्ज्येभ्यः
पञ्चमी
कुञ्ज्यात् / कुञ्ज्याद्
कुञ्ज्याभ्याम्
कुञ्ज्येभ्यः
षष्ठी
कुञ्ज्यस्य
कुञ्ज्ययोः
कुञ्ज्यानाम्
सप्तमी
कुञ्ज्ये
कुञ्ज्ययोः
कुञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
कुञ्ज्यः
कुञ्ज्यौ
कुञ्ज्याः
सम्बोधन
कुञ्ज्य
कुञ्ज्यौ
कुञ्ज्याः
द्वितीया
कुञ्ज्यम्
कुञ्ज्यौ
कुञ्ज्यान्
तृतीया
कुञ्ज्येन
कुञ्ज्याभ्याम्
कुञ्ज्यैः
चतुर्थी
कुञ्ज्याय
कुञ्ज्याभ्याम्
कुञ्ज्येभ्यः
पञ्चमी
कुञ्ज्यात् / कुञ्ज्याद्
कुञ्ज्याभ्याम्
कुञ्ज्येभ्यः
षष्ठी
कुञ्ज्यस्य
कुञ्ज्ययोः
कुञ्ज्यानाम्
सप्तमी
कुञ्ज्ये
कुञ्ज्ययोः
कुञ्ज्येषु


अन्याः