कुञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्जकः
कुञ्जकौ
कुञ्जकाः
सम्बोधन
कुञ्जक
कुञ्जकौ
कुञ्जकाः
द्वितीया
कुञ्जकम्
कुञ्जकौ
कुञ्जकान्
तृतीया
कुञ्जकेन
कुञ्जकाभ्याम्
कुञ्जकैः
चतुर्थी
कुञ्जकाय
कुञ्जकाभ्याम्
कुञ्जकेभ्यः
पञ्चमी
कुञ्जकात् / कुञ्जकाद्
कुञ्जकाभ्याम्
कुञ्जकेभ्यः
षष्ठी
कुञ्जकस्य
कुञ्जकयोः
कुञ्जकानाम्
सप्तमी
कुञ्जके
कुञ्जकयोः
कुञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
कुञ्जकः
कुञ्जकौ
कुञ्जकाः
सम्बोधन
कुञ्जक
कुञ्जकौ
कुञ्जकाः
द्वितीया
कुञ्जकम्
कुञ्जकौ
कुञ्जकान्
तृतीया
कुञ्जकेन
कुञ्जकाभ्याम्
कुञ्जकैः
चतुर्थी
कुञ्जकाय
कुञ्जकाभ्याम्
कुञ्जकेभ्यः
पञ्चमी
कुञ्जकात् / कुञ्जकाद्
कुञ्जकाभ्याम्
कुञ्जकेभ्यः
षष्ठी
कुञ्जकस्य
कुञ्जकयोः
कुञ्जकानाम्
सप्तमी
कुञ्जके
कुञ्जकयोः
कुञ्जकेषु


अन्याः