कुञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्च्यः
कुञ्च्यौ
कुञ्च्याः
सम्बोधन
कुञ्च्य
कुञ्च्यौ
कुञ्च्याः
द्वितीया
कुञ्च्यम्
कुञ्च्यौ
कुञ्च्यान्
तृतीया
कुञ्च्येन
कुञ्च्याभ्याम्
कुञ्च्यैः
चतुर्थी
कुञ्च्याय
कुञ्च्याभ्याम्
कुञ्च्येभ्यः
पञ्चमी
कुञ्च्यात् / कुञ्च्याद्
कुञ्च्याभ्याम्
कुञ्च्येभ्यः
षष्ठी
कुञ्च्यस्य
कुञ्च्ययोः
कुञ्च्यानाम्
सप्तमी
कुञ्च्ये
कुञ्च्ययोः
कुञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
कुञ्च्यः
कुञ्च्यौ
कुञ्च्याः
सम्बोधन
कुञ्च्य
कुञ्च्यौ
कुञ्च्याः
द्वितीया
कुञ्च्यम्
कुञ्च्यौ
कुञ्च्यान्
तृतीया
कुञ्च्येन
कुञ्च्याभ्याम्
कुञ्च्यैः
चतुर्थी
कुञ्च्याय
कुञ्च्याभ्याम्
कुञ्च्येभ्यः
पञ्चमी
कुञ्च्यात् / कुञ्च्याद्
कुञ्च्याभ्याम्
कुञ्च्येभ्यः
षष्ठी
कुञ्च्यस्य
कुञ्च्ययोः
कुञ्च्यानाम्
सप्तमी
कुञ्च्ये
कुञ्च्ययोः
कुञ्च्येषु


अन्याः