कुञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्चितव्यः
कुञ्चितव्यौ
कुञ्चितव्याः
सम्बोधन
कुञ्चितव्य
कुञ्चितव्यौ
कुञ्चितव्याः
द्वितीया
कुञ्चितव्यम्
कुञ्चितव्यौ
कुञ्चितव्यान्
तृतीया
कुञ्चितव्येन
कुञ्चितव्याभ्याम्
कुञ्चितव्यैः
चतुर्थी
कुञ्चितव्याय
कुञ्चितव्याभ्याम्
कुञ्चितव्येभ्यः
पञ्चमी
कुञ्चितव्यात् / कुञ्चितव्याद्
कुञ्चितव्याभ्याम्
कुञ्चितव्येभ्यः
षष्ठी
कुञ्चितव्यस्य
कुञ्चितव्ययोः
कुञ्चितव्यानाम्
सप्तमी
कुञ्चितव्ये
कुञ्चितव्ययोः
कुञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुञ्चितव्यः
कुञ्चितव्यौ
कुञ्चितव्याः
सम्बोधन
कुञ्चितव्य
कुञ्चितव्यौ
कुञ्चितव्याः
द्वितीया
कुञ्चितव्यम्
कुञ्चितव्यौ
कुञ्चितव्यान्
तृतीया
कुञ्चितव्येन
कुञ्चितव्याभ्याम्
कुञ्चितव्यैः
चतुर्थी
कुञ्चितव्याय
कुञ्चितव्याभ्याम्
कुञ्चितव्येभ्यः
पञ्चमी
कुञ्चितव्यात् / कुञ्चितव्याद्
कुञ्चितव्याभ्याम्
कुञ्चितव्येभ्यः
षष्ठी
कुञ्चितव्यस्य
कुञ्चितव्ययोः
कुञ्चितव्यानाम्
सप्तमी
कुञ्चितव्ये
कुञ्चितव्ययोः
कुञ्चितव्येषु


अन्याः