कुक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुक्तः
कुक्तौ
कुक्ताः
सम्बोधन
कुक्त
कुक्तौ
कुक्ताः
द्वितीया
कुक्तम्
कुक्तौ
कुक्तान्
तृतीया
कुक्तेन
कुक्ताभ्याम्
कुक्तैः
चतुर्थी
कुक्ताय
कुक्ताभ्याम्
कुक्तेभ्यः
पञ्चमी
कुक्तात् / कुक्ताद्
कुक्ताभ्याम्
कुक्तेभ्यः
षष्ठी
कुक्तस्य
कुक्तयोः
कुक्तानाम्
सप्तमी
कुक्ते
कुक्तयोः
कुक्तेषु
 
एक
द्वि
बहु
प्रथमा
कुक्तः
कुक्तौ
कुक्ताः
सम्बोधन
कुक्त
कुक्तौ
कुक्ताः
द्वितीया
कुक्तम्
कुक्तौ
कुक्तान्
तृतीया
कुक्तेन
कुक्ताभ्याम्
कुक्तैः
चतुर्थी
कुक्ताय
कुक्ताभ्याम्
कुक्तेभ्यः
पञ्चमी
कुक्तात् / कुक्ताद्
कुक्ताभ्याम्
कुक्तेभ्यः
षष्ठी
कुक्तस्य
कुक्तयोः
कुक्तानाम्
सप्तमी
कुक्ते
कुक्तयोः
कुक्तेषु


अन्याः