कुक्कुट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
सम्बोधन
कुक्कुट
कुक्कुटौ
कुक्कुटाः
द्वितीया
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
तृतीया
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
चतुर्थी
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
पञ्चमी
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
षष्ठी
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
सप्तमी
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु
 
एक
द्वि
बहु
प्रथमा
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
सम्बोधन
कुक्कुट
कुक्कुटौ
कुक्कुटाः
द्वितीया
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
तृतीया
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
चतुर्थी
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
पञ्चमी
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
षष्ठी
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
सप्तमी
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु


अन्याः