कुंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंसयितव्यः
कुंसयितव्यौ
कुंसयितव्याः
सम्बोधन
कुंसयितव्य
कुंसयितव्यौ
कुंसयितव्याः
द्वितीया
कुंसयितव्यम्
कुंसयितव्यौ
कुंसयितव्यान्
तृतीया
कुंसयितव्येन
कुंसयितव्याभ्याम्
कुंसयितव्यैः
चतुर्थी
कुंसयितव्याय
कुंसयितव्याभ्याम्
कुंसयितव्येभ्यः
पञ्चमी
कुंसयितव्यात् / कुंसयितव्याद्
कुंसयितव्याभ्याम्
कुंसयितव्येभ्यः
षष्ठी
कुंसयितव्यस्य
कुंसयितव्ययोः
कुंसयितव्यानाम्
सप्तमी
कुंसयितव्ये
कुंसयितव्ययोः
कुंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुंसयितव्यः
कुंसयितव्यौ
कुंसयितव्याः
सम्बोधन
कुंसयितव्य
कुंसयितव्यौ
कुंसयितव्याः
द्वितीया
कुंसयितव्यम्
कुंसयितव्यौ
कुंसयितव्यान्
तृतीया
कुंसयितव्येन
कुंसयितव्याभ्याम्
कुंसयितव्यैः
चतुर्थी
कुंसयितव्याय
कुंसयितव्याभ्याम्
कुंसयितव्येभ्यः
पञ्चमी
कुंसयितव्यात् / कुंसयितव्याद्
कुंसयितव्याभ्याम्
कुंसयितव्येभ्यः
षष्ठी
कुंसयितव्यस्य
कुंसयितव्ययोः
कुंसयितव्यानाम्
सप्तमी
कुंसयितव्ये
कुंसयितव्ययोः
कुंसयितव्येषु


अन्याः