कुंशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंशमानः
कुंशमानौ
कुंशमानाः
सम्बोधन
कुंशमान
कुंशमानौ
कुंशमानाः
द्वितीया
कुंशमानम्
कुंशमानौ
कुंशमानान्
तृतीया
कुंशमानेन
कुंशमानाभ्याम्
कुंशमानैः
चतुर्थी
कुंशमानाय
कुंशमानाभ्याम्
कुंशमानेभ्यः
पञ्चमी
कुंशमानात् / कुंशमानाद्
कुंशमानाभ्याम्
कुंशमानेभ्यः
षष्ठी
कुंशमानस्य
कुंशमानयोः
कुंशमानानाम्
सप्तमी
कुंशमाने
कुंशमानयोः
कुंशमानेषु
 
एक
द्वि
बहु
प्रथमा
कुंशमानः
कुंशमानौ
कुंशमानाः
सम्बोधन
कुंशमान
कुंशमानौ
कुंशमानाः
द्वितीया
कुंशमानम्
कुंशमानौ
कुंशमानान्
तृतीया
कुंशमानेन
कुंशमानाभ्याम्
कुंशमानैः
चतुर्थी
कुंशमानाय
कुंशमानाभ्याम्
कुंशमानेभ्यः
पञ्चमी
कुंशमानात् / कुंशमानाद्
कुंशमानाभ्याम्
कुंशमानेभ्यः
षष्ठी
कुंशमानस्य
कुंशमानयोः
कुंशमानानाम्
सप्तमी
कुंशमाने
कुंशमानयोः
कुंशमानेषु


अन्याः