कुंशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंशनीयः
कुंशनीयौ
कुंशनीयाः
सम्बोधन
कुंशनीय
कुंशनीयौ
कुंशनीयाः
द्वितीया
कुंशनीयम्
कुंशनीयौ
कुंशनीयान्
तृतीया
कुंशनीयेन
कुंशनीयाभ्याम्
कुंशनीयैः
चतुर्थी
कुंशनीयाय
कुंशनीयाभ्याम्
कुंशनीयेभ्यः
पञ्चमी
कुंशनीयात् / कुंशनीयाद्
कुंशनीयाभ्याम्
कुंशनीयेभ्यः
षष्ठी
कुंशनीयस्य
कुंशनीययोः
कुंशनीयानाम्
सप्तमी
कुंशनीये
कुंशनीययोः
कुंशनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुंशनीयः
कुंशनीयौ
कुंशनीयाः
सम्बोधन
कुंशनीय
कुंशनीयौ
कुंशनीयाः
द्वितीया
कुंशनीयम्
कुंशनीयौ
कुंशनीयान्
तृतीया
कुंशनीयेन
कुंशनीयाभ्याम्
कुंशनीयैः
चतुर्थी
कुंशनीयाय
कुंशनीयाभ्याम्
कुंशनीयेभ्यः
पञ्चमी
कुंशनीयात् / कुंशनीयाद्
कुंशनीयाभ्याम्
कुंशनीयेभ्यः
षष्ठी
कुंशनीयस्य
कुंशनीययोः
कुंशनीयानाम्
सप्तमी
कुंशनीये
कुंशनीययोः
कुंशनीयेषु


अन्याः