कीलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीलितव्यः
कीलितव्यौ
कीलितव्याः
सम्बोधन
कीलितव्य
कीलितव्यौ
कीलितव्याः
द्वितीया
कीलितव्यम्
कीलितव्यौ
कीलितव्यान्
तृतीया
कीलितव्येन
कीलितव्याभ्याम्
कीलितव्यैः
चतुर्थी
कीलितव्याय
कीलितव्याभ्याम्
कीलितव्येभ्यः
पञ्चमी
कीलितव्यात् / कीलितव्याद्
कीलितव्याभ्याम्
कीलितव्येभ्यः
षष्ठी
कीलितव्यस्य
कीलितव्ययोः
कीलितव्यानाम्
सप्तमी
कीलितव्ये
कीलितव्ययोः
कीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
कीलितव्यः
कीलितव्यौ
कीलितव्याः
सम्बोधन
कीलितव्य
कीलितव्यौ
कीलितव्याः
द्वितीया
कीलितव्यम्
कीलितव्यौ
कीलितव्यान्
तृतीया
कीलितव्येन
कीलितव्याभ्याम्
कीलितव्यैः
चतुर्थी
कीलितव्याय
कीलितव्याभ्याम्
कीलितव्येभ्यः
पञ्चमी
कीलितव्यात् / कीलितव्याद्
कीलितव्याभ्याम्
कीलितव्येभ्यः
षष्ठी
कीलितव्यस्य
कीलितव्ययोः
कीलितव्यानाम्
सप्तमी
कीलितव्ये
कीलितव्ययोः
कीलितव्येषु


अन्याः