कीलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीलनीयः
कीलनीयौ
कीलनीयाः
सम्बोधन
कीलनीय
कीलनीयौ
कीलनीयाः
द्वितीया
कीलनीयम्
कीलनीयौ
कीलनीयान्
तृतीया
कीलनीयेन
कीलनीयाभ्याम्
कीलनीयैः
चतुर्थी
कीलनीयाय
कीलनीयाभ्याम्
कीलनीयेभ्यः
पञ्चमी
कीलनीयात् / कीलनीयाद्
कीलनीयाभ्याम्
कीलनीयेभ्यः
षष्ठी
कीलनीयस्य
कीलनीययोः
कीलनीयानाम्
सप्तमी
कीलनीये
कीलनीययोः
कीलनीयेषु
 
एक
द्वि
बहु
प्रथमा
कीलनीयः
कीलनीयौ
कीलनीयाः
सम्बोधन
कीलनीय
कीलनीयौ
कीलनीयाः
द्वितीया
कीलनीयम्
कीलनीयौ
कीलनीयान्
तृतीया
कीलनीयेन
कीलनीयाभ्याम्
कीलनीयैः
चतुर्थी
कीलनीयाय
कीलनीयाभ्याम्
कीलनीयेभ्यः
पञ्चमी
कीलनीयात् / कीलनीयाद्
कीलनीयाभ्याम्
कीलनीयेभ्यः
षष्ठी
कीलनीयस्य
कीलनीययोः
कीलनीयानाम्
सप्तमी
कीलनीये
कीलनीययोः
कीलनीयेषु


अन्याः