कीर्त्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्त्यः
कीर्त्यौ
कीर्त्याः
सम्बोधन
कीर्त्य
कीर्त्यौ
कीर्त्याः
द्वितीया
कीर्त्यम्
कीर्त्यौ
कीर्त्यान्
तृतीया
कीर्त्येन
कीर्त्याभ्याम्
कीर्त्यैः
चतुर्थी
कीर्त्याय
कीर्त्याभ्याम्
कीर्त्येभ्यः
पञ्चमी
कीर्त्यात् / कीर्त्याद्
कीर्त्याभ्याम्
कीर्त्येभ्यः
षष्ठी
कीर्त्यस्य
कीर्त्ययोः
कीर्त्यानाम्
सप्तमी
कीर्त्ये
कीर्त्ययोः
कीर्त्येषु
 
एक
द्वि
बहु
प्रथमा
कीर्त्यः
कीर्त्यौ
कीर्त्याः
सम्बोधन
कीर्त्य
कीर्त्यौ
कीर्त्याः
द्वितीया
कीर्त्यम्
कीर्त्यौ
कीर्त्यान्
तृतीया
कीर्त्येन
कीर्त्याभ्याम्
कीर्त्यैः
चतुर्थी
कीर्त्याय
कीर्त्याभ्याम्
कीर्त्येभ्यः
पञ्चमी
कीर्त्यात् / कीर्त्याद्
कीर्त्याभ्याम्
कीर्त्येभ्यः
षष्ठी
कीर्त्यस्य
कीर्त्ययोः
कीर्त्यानाम्
सप्तमी
कीर्त्ये
कीर्त्ययोः
कीर्त्येषु


अन्याः