कीर्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
सम्बोधन
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
द्वितीया
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
तृतीया
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
चतुर्थी
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
पञ्चमी
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
षष्ठी
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
सप्तमी
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
सम्बोधन
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
द्वितीया
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
तृतीया
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
चतुर्थी
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
पञ्चमी
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
षष्ठी
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
सप्तमी
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु


अन्याः