कीदृश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीदृशः
कीदृशौ
कीदृशाः
सम्बोधन
कीदृश
कीदृशौ
कीदृशाः
द्वितीया
कीदृशम्
कीदृशौ
कीदृशान्
तृतीया
कीदृशेन
कीदृशाभ्याम्
कीदृशैः
चतुर्थी
कीदृशाय
कीदृशाभ्याम्
कीदृशेभ्यः
पञ्चमी
कीदृशात् / कीदृशाद्
कीदृशाभ्याम्
कीदृशेभ्यः
षष्ठी
कीदृशस्य
कीदृशयोः
कीदृशानाम्
सप्तमी
कीदृशे
कीदृशयोः
कीदृशेषु
 
एक
द्वि
बहु
प्रथमा
कीदृशः
कीदृशौ
कीदृशाः
सम्बोधन
कीदृश
कीदृशौ
कीदृशाः
द्वितीया
कीदृशम्
कीदृशौ
कीदृशान्
तृतीया
कीदृशेन
कीदृशाभ्याम्
कीदृशैः
चतुर्थी
कीदृशाय
कीदृशाभ्याम्
कीदृशेभ्यः
पञ्चमी
कीदृशात् / कीदृशाद्
कीदृशाभ्याम्
कीदृशेभ्यः
षष्ठी
कीदृशस्य
कीदृशयोः
कीदृशानाम्
सप्तमी
कीदृशे
कीदृशयोः
कीदृशेषु


अन्याः