किलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किलितः
किलितौ
किलिताः
सम्बोधन
किलित
किलितौ
किलिताः
द्वितीया
किलितम्
किलितौ
किलितान्
तृतीया
किलितेन
किलिताभ्याम्
किलितैः
चतुर्थी
किलिताय
किलिताभ्याम्
किलितेभ्यः
पञ्चमी
किलितात् / किलिताद्
किलिताभ्याम्
किलितेभ्यः
षष्ठी
किलितस्य
किलितयोः
किलितानाम्
सप्तमी
किलिते
किलितयोः
किलितेषु
 
एक
द्वि
बहु
प्रथमा
किलितः
किलितौ
किलिताः
सम्बोधन
किलित
किलितौ
किलिताः
द्वितीया
किलितम्
किलितौ
किलितान्
तृतीया
किलितेन
किलिताभ्याम्
किलितैः
चतुर्थी
किलिताय
किलिताभ्याम्
किलितेभ्यः
पञ्चमी
किलितात् / किलिताद्
किलिताभ्याम्
किलितेभ्यः
षष्ठी
किलितस्य
किलितयोः
किलितानाम्
सप्तमी
किलिते
किलितयोः
किलितेषु


अन्याः