किण्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किण्व्यः
किण्व्यौ
किण्व्याः
सम्बोधन
किण्व्य
किण्व्यौ
किण्व्याः
द्वितीया
किण्व्यम्
किण्व्यौ
किण्व्यान्
तृतीया
किण्व्येन
किण्व्याभ्याम्
किण्व्यैः
चतुर्थी
किण्व्याय
किण्व्याभ्याम्
किण्व्येभ्यः
पञ्चमी
किण्व्यात् / किण्व्याद्
किण्व्याभ्याम्
किण्व्येभ्यः
षष्ठी
किण्व्यस्य
किण्व्ययोः
किण्व्यानाम्
सप्तमी
किण्व्ये
किण्व्ययोः
किण्व्येषु
 
एक
द्वि
बहु
प्रथमा
किण्व्यः
किण्व्यौ
किण्व्याः
सम्बोधन
किण्व्य
किण्व्यौ
किण्व्याः
द्वितीया
किण्व्यम्
किण्व्यौ
किण्व्यान्
तृतीया
किण्व्येन
किण्व्याभ्याम्
किण्व्यैः
चतुर्थी
किण्व्याय
किण्व्याभ्याम्
किण्व्येभ्यः
पञ्चमी
किण्व्यात् / किण्व्याद्
किण्व्याभ्याम्
किण्व्येभ्यः
षष्ठी
किण्व्यस्य
किण्व्ययोः
किण्व्यानाम्
सप्तमी
किण्व्ये
किण्व्ययोः
किण्व्येषु


अन्याः