काहूय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काहूयः
काहूयौ
काहूयाः
सम्बोधन
काहूय
काहूयौ
काहूयाः
द्वितीया
काहूयम्
काहूयौ
काहूयान्
तृतीया
काहूयेन
काहूयाभ्याम्
काहूयैः
चतुर्थी
काहूयाय
काहूयाभ्याम्
काहूयेभ्यः
पञ्चमी
काहूयात् / काहूयाद्
काहूयाभ्याम्
काहूयेभ्यः
षष्ठी
काहूयस्य
काहूययोः
काहूयानाम्
सप्तमी
काहूये
काहूययोः
काहूयेषु
 
एक
द्वि
बहु
प्रथमा
काहूयः
काहूयौ
काहूयाः
सम्बोधन
काहूय
काहूयौ
काहूयाः
द्वितीया
काहूयम्
काहूयौ
काहूयान्
तृतीया
काहूयेन
काहूयाभ्याम्
काहूयैः
चतुर्थी
काहूयाय
काहूयाभ्याम्
काहूयेभ्यः
पञ्चमी
काहूयात् / काहूयाद्
काहूयाभ्याम्
काहूयेभ्यः
षष्ठी
काहूयस्य
काहूययोः
काहूयानाम्
सप्तमी
काहूये
काहूययोः
काहूयेषु