काशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशितव्यः
काशितव्यौ
काशितव्याः
सम्बोधन
काशितव्य
काशितव्यौ
काशितव्याः
द्वितीया
काशितव्यम्
काशितव्यौ
काशितव्यान्
तृतीया
काशितव्येन
काशितव्याभ्याम्
काशितव्यैः
चतुर्थी
काशितव्याय
काशितव्याभ्याम्
काशितव्येभ्यः
पञ्चमी
काशितव्यात् / काशितव्याद्
काशितव्याभ्याम्
काशितव्येभ्यः
षष्ठी
काशितव्यस्य
काशितव्ययोः
काशितव्यानाम्
सप्तमी
काशितव्ये
काशितव्ययोः
काशितव्येषु
 
एक
द्वि
बहु
प्रथमा
काशितव्यः
काशितव्यौ
काशितव्याः
सम्बोधन
काशितव्य
काशितव्यौ
काशितव्याः
द्वितीया
काशितव्यम्
काशितव्यौ
काशितव्यान्
तृतीया
काशितव्येन
काशितव्याभ्याम्
काशितव्यैः
चतुर्थी
काशितव्याय
काशितव्याभ्याम्
काशितव्येभ्यः
पञ्चमी
काशितव्यात् / काशितव्याद्
काशितव्याभ्याम्
काशितव्येभ्यः
षष्ठी
काशितव्यस्य
काशितव्ययोः
काशितव्यानाम्
सप्तमी
काशितव्ये
काशितव्ययोः
काशितव्येषु


अन्याः