काशफरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशफरेयः
काशफरेयौ
काशफरेयाः
सम्बोधन
काशफरेय
काशफरेयौ
काशफरेयाः
द्वितीया
काशफरेयम्
काशफरेयौ
काशफरेयान्
तृतीया
काशफरेयेण
काशफरेयाभ्याम्
काशफरेयैः
चतुर्थी
काशफरेयाय
काशफरेयाभ्याम्
काशफरेयेभ्यः
पञ्चमी
काशफरेयात् / काशफरेयाद्
काशफरेयाभ्याम्
काशफरेयेभ्यः
षष्ठी
काशफरेयस्य
काशफरेययोः
काशफरेयाणाम्
सप्तमी
काशफरेये
काशफरेययोः
काशफरेयेषु
 
एक
द्वि
बहु
प्रथमा
काशफरेयः
काशफरेयौ
काशफरेयाः
सम्बोधन
काशफरेय
काशफरेयौ
काशफरेयाः
द्वितीया
काशफरेयम्
काशफरेयौ
काशफरेयान्
तृतीया
काशफरेयेण
काशफरेयाभ्याम्
काशफरेयैः
चतुर्थी
काशफरेयाय
काशफरेयाभ्याम्
काशफरेयेभ्यः
पञ्चमी
काशफरेयात् / काशफरेयाद्
काशफरेयाभ्याम्
काशफरेयेभ्यः
षष्ठी
काशफरेयस्य
काशफरेययोः
काशफरेयाणाम्
सप्तमी
काशफरेये
काशफरेययोः
काशफरेयेषु


अन्याः