काशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशनीयः
काशनीयौ
काशनीयाः
सम्बोधन
काशनीय
काशनीयौ
काशनीयाः
द्वितीया
काशनीयम्
काशनीयौ
काशनीयान्
तृतीया
काशनीयेन
काशनीयाभ्याम्
काशनीयैः
चतुर्थी
काशनीयाय
काशनीयाभ्याम्
काशनीयेभ्यः
पञ्चमी
काशनीयात् / काशनीयाद्
काशनीयाभ्याम्
काशनीयेभ्यः
षष्ठी
काशनीयस्य
काशनीययोः
काशनीयानाम्
सप्तमी
काशनीये
काशनीययोः
काशनीयेषु
 
एक
द्वि
बहु
प्रथमा
काशनीयः
काशनीयौ
काशनीयाः
सम्बोधन
काशनीय
काशनीयौ
काशनीयाः
द्वितीया
काशनीयम्
काशनीयौ
काशनीयान्
तृतीया
काशनीयेन
काशनीयाभ्याम्
काशनीयैः
चतुर्थी
काशनीयाय
काशनीयाभ्याम्
काशनीयेभ्यः
पञ्चमी
काशनीयात् / काशनीयाद्
काशनीयाभ्याम्
काशनीयेभ्यः
षष्ठी
काशनीयस्य
काशनीययोः
काशनीयानाम्
सप्तमी
काशनीये
काशनीययोः
काशनीयेषु


अन्याः