काशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशकः
काशकौ
काशकाः
सम्बोधन
काशक
काशकौ
काशकाः
द्वितीया
काशकम्
काशकौ
काशकान्
तृतीया
काशकेन
काशकाभ्याम्
काशकैः
चतुर्थी
काशकाय
काशकाभ्याम्
काशकेभ्यः
पञ्चमी
काशकात् / काशकाद्
काशकाभ्याम्
काशकेभ्यः
षष्ठी
काशकस्य
काशकयोः
काशकानाम्
सप्तमी
काशके
काशकयोः
काशकेषु
 
एक
द्वि
बहु
प्रथमा
काशकः
काशकौ
काशकाः
सम्बोधन
काशक
काशकौ
काशकाः
द्वितीया
काशकम्
काशकौ
काशकान्
तृतीया
काशकेन
काशकाभ्याम्
काशकैः
चतुर्थी
काशकाय
काशकाभ्याम्
काशकेभ्यः
पञ्चमी
काशकात् / काशकाद्
काशकाभ्याम्
काशकेभ्यः
षष्ठी
काशकस्य
काशकयोः
काशकानाम्
सप्तमी
काशके
काशकयोः
काशकेषु


अन्याः