काल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालः
कालौ
कालाः
सम्बोधन
काल
कालौ
कालाः
द्वितीया
कालम्
कालौ
कालान्
तृतीया
कालेन
कालाभ्याम्
कालैः
चतुर्थी
कालाय
कालाभ्याम्
कालेभ्यः
पञ्चमी
कालात् / कालाद्
कालाभ्याम्
कालेभ्यः
षष्ठी
कालस्य
कालयोः
कालानाम्
सप्तमी
काले
कालयोः
कालेषु
 
एक
द्वि
बहु
प्रथमा
कालः
कालौ
कालाः
सम्बोधन
काल
कालौ
कालाः
द्वितीया
कालम्
कालौ
कालान्
तृतीया
कालेन
कालाभ्याम्
कालैः
चतुर्थी
कालाय
कालाभ्याम्
कालेभ्यः
पञ्चमी
कालात् / कालाद्
कालाभ्याम्
कालेभ्यः
षष्ठी
कालस्य
कालयोः
कालानाम्
सप्तमी
काले
कालयोः
कालेषु


अन्याः