काल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काल्यः
काल्यौ
काल्याः
सम्बोधन
काल्य
काल्यौ
काल्याः
द्वितीया
काल्यम्
काल्यौ
काल्यान्
तृतीया
काल्येन
काल्याभ्याम्
काल्यैः
चतुर्थी
काल्याय
काल्याभ्याम्
काल्येभ्यः
पञ्चमी
काल्यात् / काल्याद्
काल्याभ्याम्
काल्येभ्यः
षष्ठी
काल्यस्य
काल्ययोः
काल्यानाम्
सप्तमी
काल्ये
काल्ययोः
काल्येषु
 
एक
द्वि
बहु
प्रथमा
काल्यः
काल्यौ
काल्याः
सम्बोधन
काल्य
काल्यौ
काल्याः
द्वितीया
काल्यम्
काल्यौ
काल्यान्
तृतीया
काल्येन
काल्याभ्याम्
काल्यैः
चतुर्थी
काल्याय
काल्याभ्याम्
काल्येभ्यः
पञ्चमी
काल्यात् / काल्याद्
काल्याभ्याम्
काल्येभ्यः
षष्ठी
काल्यस्य
काल्ययोः
काल्यानाम्
सप्तमी
काल्ये
काल्ययोः
काल्येषु


अन्याः